A 471-3 Āryāstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 471/3
Title: Āryāstava
Dimensions: 21.7 x 9.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks: as Harivaṃśa; E 990/12


Reel No. A 471-3 Inventory No. 4152

Title Āryāstava

Remarks ascribed to the Harivaṃśapurāṇa, in the Preliminary Title List, the following information is given: as Harivaṃśa; E 990/12

Subject Stotra

Language Sanskrit

Reference SSP, p. 9b, no. 481

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 9.6 cm

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation āryā. or ha. ā. or stu. ha. ā. or ā. sta. and in the lower right-hand margin under the word svarū or rāma

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

āryāstava 4

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

vaiśaṃpāyana uvāca ||

āryāstavaṃ pravakṣyāmi yathoktam ṛṣibhi[ḥ] purā

nārāyaṇīṃ namasyāmi devīṃ tribhuvaneśvarīṃ [[1]]

tvaṃ hi siddhir dhṛtiḥ kīrtti śrīr vidyā sannatir matiḥ |

saṃdhyā rātriḥ prabhā nidrā kālarātris tathaiva ca [2]

āryā kātyāyanī devī kauśikī brahmacāriṇī ||

jananī siddhasenasya ugracārī mahātapāḥ 3

jayā ca vijayā caiva puṣṭiś ca tvaṃ dayā kṣamā

jyeṣṭā yamasya bhaginī nīlakauśeyavāsasī 4

bahū(!)rūpā bahutapā[ḥ] ca anekavidhacāriṇī<ref name="ftn1">Pāda a is unmetrical.</ref>

parvatāgreṣu ghoreṣu nadīṣu ca guhāṣu ca || 5 || (fol. 1v1–7)

End

rakṣa māṃ sarvapāpebhyaḥ prasādaṃ va(!) <ref name="ftn2">May be ca.</ref>kariṣyasi ||

imaṃ cāryāstavaṃ divyam iti vyāsaprakalpitaṃ ||

yaḥ paṭhet prātar utthāya śuciḥ prayatamānasaḥ ||

kāṃkṣitaṃ ca tribhir māsai[ḥ] phalaṃ vai śaṃprayacchati

satyaṃ brahma ca daivaṃ ca dvaipāyanavaco yathā

nṛṇāṃ baṃdha<ref name="ftn3">For baṃdhuvadhaṃ</ref>vadhaṃ ghoraṃ putranāśaṃ dhanakṣayaṃ

vyādhimṛtyubhayaṃ caiva pūjitā śamaye(!)ṣyasi

mohayitvā ca taṃ kaṃsa⟨ṃ⟩m ekā tvaṃ bhokṣyase jagat ||

aham †apyān† manovṛtti(!) vidhāsye †goṣagopavat† ||

svavṛddhyartham ahaṃ caiva kariṣye kaṃsagopanaṃ ||

evaṃ tu sa samādiśya gato [ʼ]ṃtardhānam īśvaraḥ

sā cāpi taṃ namaskṛtya tathāstv iti ca niścitā || (fol. 3v7–4r7)

Colophon

iti harivaṃśe sva⟪‥⟫garbhasaṃvidhāno nāmādhyāyaḥ

[[yoganidrākavacaṃ saṃpu(!)rṇaṃ]] || (fol. 4r7–8)

Microfilm Details

Reel No. A 471/3

Date of Filming 01-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-07-2008

Bibliography


<references/>