A 471-3 Āryāstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 471/3
Title: Āryāstava
Dimensions: 21.7 x 9.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks: as Harivaṃśa; E 990/12
Reel No. A 471-3 Inventory No. 4152
Title Āryāstava
Remarks ascribed to the Harivaṃśapurāṇa, in the Preliminary Title List, the following information is given: as Harivaṃśa; E 990/12
Subject Stotra
Language Sanskrit
Reference SSP, p. 9b, no. 481
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.7 x 9.6 cm
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation āryā. or ha. ā. or stu. ha. ā. or ā. sta. and in the lower right-hand margin under the word svarū or rāma
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
āryāstava 4
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
vaiśaṃpāyana uvāca ||
āryāstavaṃ pravakṣyāmi yathoktam ṛṣibhi[ḥ] purā
nārāyaṇīṃ namasyāmi devīṃ tribhuvaneśvarīṃ [[1]]
tvaṃ hi siddhir dhṛtiḥ kīrtti śrīr vidyā sannatir matiḥ |
saṃdhyā rātriḥ prabhā nidrā kālarātris tathaiva ca [2]
āryā kātyāyanī devī kauśikī brahmacāriṇī ||
jananī siddhasenasya ugracārī mahātapāḥ 3
jayā ca vijayā caiva puṣṭiś ca tvaṃ dayā kṣamā
jyeṣṭā yamasya bhaginī nīlakauśeyavāsasī 4
bahū(!)rūpā bahutapā[ḥ] ca anekavidhacāriṇī<ref name="ftn1">Pāda a is unmetrical.</ref>
parvatāgreṣu ghoreṣu nadīṣu ca guhāṣu ca || 5 || (fol. 1v1–7)
End
rakṣa māṃ sarvapāpebhyaḥ prasādaṃ va(!) <ref name="ftn2">May be ca.</ref>kariṣyasi ||
imaṃ cāryāstavaṃ divyam iti vyāsaprakalpitaṃ ||
yaḥ paṭhet prātar utthāya śuciḥ prayatamānasaḥ ||
kāṃkṣitaṃ ca tribhir māsai[ḥ] phalaṃ vai śaṃprayacchati
satyaṃ brahma ca daivaṃ ca dvaipāyanavaco yathā
nṛṇāṃ baṃdha<ref name="ftn3">For baṃdhuvadhaṃ</ref>vadhaṃ ghoraṃ putranāśaṃ dhanakṣayaṃ
vyādhimṛtyubhayaṃ caiva pūjitā śamaye(!)ṣyasi
mohayitvā ca taṃ kaṃsa⟨ṃ⟩m ekā tvaṃ bhokṣyase jagat ||
aham †apyān† manovṛtti(!) vidhāsye †goṣagopavat† ||
svavṛddhyartham ahaṃ caiva kariṣye kaṃsagopanaṃ ||
evaṃ tu sa samādiśya gato [ʼ]ṃtardhānam īśvaraḥ
sā cāpi taṃ namaskṛtya tathāstv iti ca niścitā || (fol. 3v7–4r7)
Colophon
iti harivaṃśe sva⟪‥⟫garbhasaṃvidhāno nāmādhyāyaḥ
[[yoganidrākavacaṃ saṃpu(!)rṇaṃ]] || (fol. 4r7–8)
Microfilm Details
Reel No. A 471/3
Date of Filming 01-01-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 14-07-2008
Bibliography
<references/>